Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
चतुर्थः
प्रकरणम्
प्रकाशः
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुस्सहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न मुक्तेः पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ न हि सकृद्भोज्यपि प्रत्याख्यानोच्चारं विनैकाशनादिफलं लभते । जनेऽपि न हि बहुद्रव्यस्य बहुसमयं व्यापारेणाऽप्युक्तं विना कलान्तरं स्वल्पमप्याप्यते । असम्भवद्वस्तुनोऽपि नियमग्रहणे च कदाचित् कथञ्चित्तद्योगेऽपि नियमबद्धस्तन्न गृह्णात्येव, अगृह्णात्यपीति व्यक्तं नियमफलम् । यथा गुरुदत्तनियमबद्धेन वङ्कचूलपल्लीपतिना क्षुधार्तेनाव्टव्यां किंपाकफलान्यज्ञातनामानि साथिकैर्बहु बहु प्रेरितेनापि न जग्धानि । साथिकैस्तु जग्धानि । मृताश्च त इति । प्रतिचातुर्मासकमित्युपलक्षणम् । तेन पक्षमेकद्वित्रिमासानेकद्व्यादिवर्षाणि वा यावद्यथाशक्ति नियमाः स्वीकार्याः । यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीकुर्यान्न त्वनियमित एव क्षणमपि तिष्ठेद्विरतेर्महाफलत्वादविरतेश्च बहुकर्मबन्धादिमहादोषादित्यायुक्तं प्राक् । अत्र च ये नित्यनियमाः प्रागुक्तास्ते विशिष्य वर्षासु ग्राह्याः । तत्र द्वित्रिर्वा पूजाष्टभेदपूजा, सम्पूर्णदेववन्दनं, चैत्ये सर्वबिम्बानामर्चनं वन्दनं वा, स्नात्रमहमहापूजाप्रभावनादि, गुरोर्वृहद्वन्दनं, सर्वसाधूनां प्रत्येकवन्दनं, | चतुर्विंशतिलोगस्सोत्सर्गः, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्म, प्रासुकनीरं, सच्चित्तत्यागः, पर्युषित-द्विदल-पूपिका-पर्पटवटिकादि-शुष्कशाक-तन्दुलीयकादिपत्रशाक-टुप्परक-खारिकि-खजूर-द्राक्षाखण्ड-शुण्ठ्यादीना फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात्त्यागः । औषधादिविशेषकार्ये तु सम्यक्शोधनादियतनयैव तेषां ग्रहणम् । यथाशक्ति खट्वा-स्नान-शिरोगुंफन
४२९
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524