Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 64
________________ पर श्रीषोडश प्रकरणम्. य० आदौ भवमाद्यं भावारोग्यं भावरूपमारोग्यं तच्चेह सम्यक्त्वं तद्रूपत्वाल्लोकोत्तरतत्त्वसंप्राप्तेःबीजं चैषा लोकोत्तर- टीकाद्वयतत्त्वसंप्राप्तिः परस्य प्रधानस्य तस्यैव भावारोग्यस्य मोक्षलक्षणस्य रागद्वेषमोहानां तन्निमित्तानां च जातिजरामरणादीनां भावरोगरूपत्वात्तदभावरूपत्वाच्च निःश्रेयसस्य । अधिकारिणः क्षीणप्रायसंसारस्य नियोगान्नियमेन चरमे पर्यन्तभववर्तिनि समेतम्. इयं प्रस्तुता पुद्गलावर्ते पुद्गलपरावर्ते समयप्रसिद्धे औदारिकवैक्रियतैजसकार्मणप्राणापानभाषामनोभिरेतपरिणामपरिणतसर्चपुद्गलग्रहणरूपे ॥२॥ ___उ० इयं च यद्पा यस्मिंश्च काले स्यात्तदेतदभिधातुमाह । आद्यमित्यादि। आदौ भवमाद्यं भावरूपमारोग्यमेषा सम्यक्त्वस्पर्शाद्वीजं च परस्य प्रधानस्यैतस्यैव भावारोग्यस्य मोक्षरूपस्य तस्य रागादिभावरोगाभावतः पापाप्रसिद्धेः इयमधिकारिणः क्षीणप्रायसंसारस्य नियोगान्नियमाच्चरमे पुद्गलपरावर्ते औदारिकवैक्रियतैजसकार्मणप्राणापानभाषामनोभिरेतत्परिणामपरिणतसर्वपुद्गलग्रहणरूपे भवति अभ्युच्चयपक्षोऽयं यावता सार्वतंत्रिक्यप्यपुनर्बन्धकक्रियाऽन्यपुद्गलपरावर्ते न भवति “मोक्खासओ वि न तच्छ हो”ईत्यादिना मोक्षाशयस्यापि तत्र प्रतिषेधादित्यन्यत्र विस्तरो द्रष्टव्यः॥२॥ कुतः पुनर्हेतोश्चरमपुद्गलावतॊ भवतीत्याशंकायामिदमाह ॥ स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि।ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम्३ । । य. स चरमपुद्गलावतॊ भवति स्वरूपतः कालादेव प्राधान्येन हेतुविवक्षायां कालप्राधान्यमाश्रित्य । शेषकर्मादि M ॥२५॥ हेत्वन्तरोपसर्जनीभावप्रतिपादनेन सुकृतादिभावेऽपि सुकृतदुष्कृतकर्मपुरुषकारनियत्यादिभावेऽपि । कम्मोदिभावेऽ Jain Education in national For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230