Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
|नसम्पन्नः आदित्यवर्णममलं निदर्शनमात्राङ्गीकरणेन भास्वररूपंन पुनः परमार्थतस्तस्य पुद्गलात्मक परिणामोस्ति ब्रह्माद्यैरितिविशेष्यपदं महामुनिभिरित्यनेनाभिसंबध्यते न क्षरतीत्यक्षरं स्वभावात्कदाचिन्न प्रच्यवत इति कृत्वाऽक्षरं परं तत्त्वम् । तथा ब्रह्म महत् । “वृहत्त्वाद्वंहकत्वाच्च ब्रह्मेति परिकीर्तित"मित्यभिधानादथवाऽक्षरं ब्रह्म तत् परं तत्त्वम् ॥ १४॥ I उ० ज्योतिरित्यादि । परं प्रकृष्टं ज्योतिः तमसो भावद्रव्यरूपादन्धकारात्परस्तात्परभागवर्ति अत एवादित्यवर्ण सूर्यसदृशममलं रागादिमलरहितं न क्षरति न प्रच्यवते स्वभावात्कदाचिदित्यक्षरं ब्रह्म बृहत्त्वाव॑हकत्त्वाच्च यद् ब्रह्माधर्महामुनिभिर्गीयते ॥ १४॥ नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु॥१५॥
य. नित्यं ध्रुवं, प्रकृतिवियुक्तं स्वतन्त्रपरिभाषया सकलज्ञानावरणीयादिमूलोत्तरभेदप्रकृतिवियुक्तं परतन्त्रपरिभाषया ६ सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरित्यनया वियुक्तं सांसारिकसर्वप्रकारै| लोकालोकयोः समयप्रसिद्धयोरवलोकन
आभोग उपयोगोऽस्येति लोकालोकावलोकनाभोगं स्तिमिततरङ्गश्चासावुदधिश्च तेन समं निस्तरङ्गमहोदधिकल्पं न विद्यते वर्णः पञ्चविधः सितादिरस्येत्यवर्ण न विद्यते स्पर्शोऽष्टप्रकारो मृदुकर्कशादिरस्येत्यस्पर्श न विद्यते गुरुलघुनी यस्मिंस्तत्तथाऽगुरुलघुपरिणामोपेतममूर्त्तद्रव्यत्त्वादगुरुलघु परं तत्त्वम् ॥ १५ ॥ उ० नित्यमित्यादि । नित्यं ध्रुवं प्रकृतिभिर्मूलोत्तरभेदभिन्नकर्मस्वभावरूपाभिर्वियुक्तं स्वतन्त्रपरिभाषया परतन्त्रपरिभा
Jain Education in
For Private
Personal Use Only
hdainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230