Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दिज्ञानविषयत्त्वमतीतादिपर्यायाणां न भवेत् दृश्यते च तस्मात्तेऽपि वस्तुसन्तस्तैर्विना वस्तुन एवाखण्डरूपस्यासम्भवात्तस्मात्तेषां सद्रूपत्वात्तद्विषयं ज्ञानं परिच्छेत्तृत्त्वेन सम्भवतीति निरवद्यम् ॥ ११॥
उ. कीदृशं पुनस्तत्केवलज्ञानमित्याह । आत्मस्थमित्यादि आत्मस्थं जीवस्थं सत्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं गमनादिक्रियारहितं पर आनन्दोऽस्मादस्मिन्वेति परानन्दम् । परानन्द्यमिति पाठान्तरम् । तत्र वापरैरुत्कृष्टैरानन्द्यं प्रार्थनीयमित्यर्थः। अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते ततः तीतादीनाम् अतीतवत
मानानागतकालत्रयवर्तिपदार्थानां परिच्छेदकं यथावद्ज्ञातृस्वभावमलं समर्थ ध्रुवं शाश्वतं चेति समयज्ञा आगमज्ञा अभिदधति ॥११॥
एवं केवलज्ञानस्वरूपमभिधाय परतत्त्वयोजनायाह ।।
एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्वं यदृष्ट्वा निवर्त्तते दर्शनाकाङ्क्षा ॥ १२ ॥ I य. एतत्प्रस्तुतं केवलज्ञानं तद्योगफलं परापरं परयोगस्यापरयोगस्य च फलभूतं नान्यदृश्यते समुपलभ्यते साक्षात्पर-1 | मनेन केवलज्ञानेन तत्तत्त्वं परमात्मस्वरूपं यदृष्ट्वा यत्सिद्धस्वरूपमुपलभ्य निवर्त्तते व्यावर्त्तते दर्शनाकाङ्क्षा दर्शनवाञ्छा
सर्वस्य वस्तुनो दृष्टत्वात् ॥ १२॥ | उ० एवं केवलज्ञानस्वरूपमभिधाय तत्र परतत्त्वयोजनामाह । एतदित्यादि । तदेतत्प्रस्तुतं केवलज्ञानं परापरयोगफलं|
Jain Edat
A
onal
For Private & Personal Use Only
A
wajainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230