Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीषोडश-|
प्रकरणम्
॥९८॥
प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च ॥७॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ॥८॥ विघ्नजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमः प्रवृत्तिफलः ॥९॥ सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया। अधिक विनयादियुता हीने च दयादिगुणसारा ॥१०॥ सिद्धेश्चोत्तरकार्य विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यद्वयसम्पत्त्या सुन्दरमिति तत्परं यावत् ॥११॥ आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः। भावोयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥१२॥ अस्माच सानुवन्धाच्छुधन्तोऽवाप्यते द्रुतं क्रमशः। एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः ॥ १३॥ अमृतरसाखादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । सक्त्वा तत्क्षणमेनं वाञ्छत्युचैरमृतमेव ॥ १४ ॥ एवं त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालासेवितमपि न जातु बहुमन्यते पापम् ॥ १५ ॥ यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ॥१६॥३॥ सिद्धस्य चास्य सम्यग्लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ॥ १॥ औदार्य दाक्षिण्यं पापजुगुप्साथ निर्मलो बोधः। लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥२॥ औदार्य कापण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् ॥३॥
॥९८॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230