Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 213
________________ न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुवनुज्ञया दानमन्यत्तु ॥ १३ ॥ देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्वादादरादियुक्तं यत्तद्देवार्चनं चेष्टम् ॥ १४ ॥ एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः ॥१५॥ इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्त्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ १६ ॥५॥ अस्यां सत्यां नियमाद्विधिवजिनभवनकारणविधानम् । सिद्धति परमफलमलं ह्यधिकार्यारम्भकत्त्वेन ॥१॥ न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥२॥ कारणविधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं खाशयवृद्धिः समासेन ॥३॥ शुद्धा तु वास्तुविद्याविहिता सन्न्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥४॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिव ॥५॥ तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो नियमाद्वोध्यङ्गमयमस्य ॥६॥ दलमिष्टकादि तदपि च शुद्धं तत्कारिवगतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥७॥ दापि च शुद्धमिह यन्नानीतं देवताधुपवनादेः । प्रगुणं सारवदभिनवमुच्चैर्ग्रन्थ्यादिरहितं च ॥८॥ सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥९॥ Jain Education.indKHE For Private & Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230