Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ | य. द्वयोर्भावो द्विता तस्यां भवं सैव वा द्वैतं न द्वैतमद्वैतं पुरुषस्याद्वैतमेकत्त्वं तु यदा भवत्यङ्गीकरणेन वादिनो विशिष्टं केवलं रागादिवासनारहितमववोधमात्रंवा बोधस्वलक्षणं वा । वेदान्तवादिनः पुरुषाद्वैतं मन्यन्ते यथाहुरेके “पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्त्वस्येशानो यदन्नेनातिरोहति । यदेजति यन्नैजति यह्रे यदन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः"तथा “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिन" इति श्रुतिस्मृतिप्रसिद्धेर्विज्ञानवादिनस्तु शेषनीलादिविकल्पशून्यं पारमार्थिकरागादिवासनादिविशेषरहितं च बोधस्वलक्षणमात्रमेव प्रतिजानते । यथोक्तं “चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवांत इति कथ्यते"भवश्च भवविगमश्च तौ संसारमोक्षौ तयोविभेदो भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः संसारमोक्षयोमुख्यो भेदो न युज्यते । अर्थान्तरे ह्यविद्यादौ तत्त्वे भेदके सति तयोबिशेषो युज्यत इतिभावः ॥७॥ । उ० एतत्रयानाश्रयणे संसारमोक्षयोरनुपचरितयोरभावमापादयन्नाह । पुरुषेत्यादि । द्वयोर्भावो द्विता तस्यां भवं सैव वा द्वैतम् । न द्वैतमद्वैतं पुरुषस्याद्वैतं पुरुषाद्वैतम्। तत्तु यदा भवति परतत्त्वमभ्युपगतं वेदान्तवादिभिः अथवा विशिष्टं रागा|दिवासनारहितं बोधमात्रं बोधस्वलक्षणं परतत्त्वमभ्युपगतं भवति बौद्धैः तदा भवभवविगमयोः संसारमोक्षयोविभेदो मुख्यो निरुपचरितः कथं युज्यते अर्थान्तरे ह्यविद्यावासनादौ तत्त्वे भेदके सति तद्भेदः स्यात्तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥७॥ । कस्मात्पुनः पुरुषाद्वैतं वोधमानं वा विशिष्टं न भवतीत्याह ।। अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः। रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ ८॥ JainEducation.ir For Private Personal Use Only A ainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230