Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ Farmers टीकाद्वय समेतम्. श्रीषोडश उ. अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय वहुश्रुतभक्तिमुपदिशन्नाह । धर्मेत्यादि । धर्मस्य श्रुतचारित्ररूपस्य श्रवणे यत्न आदरः सततमनवरतं कार्यो बहुश्रुतसमीपे हितकातिभिहितार्थिभिनृसिंहः पुरुषोत्तमैः वचनं प्रार्थनारूपं नन्वितिवितकें प्रकरणम्.. हारिभद्रं हरिभद्रसंबन्धीदं यद्वा ननु निश्चितं हारि मनोज्ञं भद्रमिदं वचो यद्बहुश्रुतेभ्य एव धर्मः श्रोतव्य इति अबहुश्रु॥ ९६ ॥ तेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये ॥ १७ ॥ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयग० शिष्यपण्डितश्रीजीतविजयग० सतीर्थप४ाण्डितश्रीनयविजयगणिचरणकमलचश्चरीकपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचिता योगदी पिकानाम्नी षोडशकवृत्तिः संपूर्णा ॥ | एपा पोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥१॥ १७ ॥ धर्मपरीक्षा-पोडशकम् १ लोकोत्तरतत्त्वप्राप्ति पोडश० ५ पूजास्वरूप-षोडशकम् ९ गुरुविनय पोडश० देशनाषोडशकम् २ जिनमन्दिर ६ पूजाफल , १० योगभेद , धर्मलक्षण , ३ जिनबिम्ब , ७ श्रुतज्ञानलिङ्ग , ११ ध्येयस्वरूप , साधर्मेच्छुलिङ्ग , ४ प्रतिष्ठाविधि , ८ दीक्षाधिकार , १२ समरस ॥ श्रीषोडशकसूत्रप्रकरणं समाप्तम् ।। Jain Education.indi al For Private Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230