Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मन्दमतीनां विस्तृतावगाहनाक्षमधियां हितार्थ तु हितायैव च पुनः आत्मनोऽनुस्मरणाय कीदृशा भावा आदित आरभ्य | भवविरहो मोक्षस्तस्य सिद्धिर्निष्पत्तिः फलं येषां ते तथा ॥ १६ ॥ इति षोडशं षोडशकम् ॥
इदानीं ग्रन्थकारो गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदर्शयन् स्ववचनप्रार्थनामाह ॥
धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१७॥ य० दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्म्मः श्रुतचारित्ररूपस्तस्य श्रवणमाकर्णनमर्थतस्तस्मिन् धर्म्मश्रवणे यत्नः प्रयत्नः आदरः सततमनवरतं कार्यः कर्त्तव्यो बहुश्रुतसमीपे बहुश्रुतसन्निधाने हितकाङ्क्षिभिर्हिताभिलाषिभिर्नृसिंहैः पुरुषसिंहैः पुरुषोत्तमैरितियावत् । वचनं प्रार्थनारूपं नन्वितिवितर्के एवं वितर्कयत यूयं हरिभद्रस्येदं हारिभद्रमिदमेवंविधं यदुत बहुश्रुतसमीपे धर्मश्रवणे यलो विधेयोऽथवा वचनमागमरूपं ननु निश्चितं हारि मनोहारि भद्रमिदं यतो वर्त्तते अतो वचनगतधर्म्मश्रवणे बहुश्रुतसमीपे एव यत्नः श्रेयान् । अबहुश्रुतेभ्यो धर्मश्रवणेऽपि विपरीतार्थोपपत्तेः प्रत्यवायसंभवादथवा हरिभद्रसूरेः स्तुतिं कुर्व्वाणोऽपर एव कश्चिदिदमाह । वचनं ननु हारिभद्रमिदम् । हरिभद्रसूरेरिदं धर्म्मगतं वचनं प्रकरणाश्रयं तस्माद्धर्म्मश्रवणे बहुश्रुतसमीप एव यलो विधेयोऽबहुश्रुतेभ्यो हरिभद्राचार्यवचनानुपलम्भादेवं वचनमाहात्म्यद्वारेण संस्तौति ॥
कृत्वा विवरणमेतत्पुण्यं यदवापि तेन भव्यजनः । अध्यास्तां पोडशकलाशशिमण्डलभास्वरं स्थानम् ॥ १॥ ॥ १७ ॥ इति षोडशक विवरणं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230