SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Farmers टीकाद्वय समेतम्. श्रीषोडश उ. अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय वहुश्रुतभक्तिमुपदिशन्नाह । धर्मेत्यादि । धर्मस्य श्रुतचारित्ररूपस्य श्रवणे यत्न आदरः सततमनवरतं कार्यो बहुश्रुतसमीपे हितकातिभिहितार्थिभिनृसिंहः पुरुषोत्तमैः वचनं प्रार्थनारूपं नन्वितिवितकें प्रकरणम्.. हारिभद्रं हरिभद्रसंबन्धीदं यद्वा ननु निश्चितं हारि मनोज्ञं भद्रमिदं वचो यद्बहुश्रुतेभ्य एव धर्मः श्रोतव्य इति अबहुश्रु॥ ९६ ॥ तेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये ॥ १७ ॥ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयग० शिष्यपण्डितश्रीजीतविजयग० सतीर्थप४ाण्डितश्रीनयविजयगणिचरणकमलचश्चरीकपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचिता योगदी पिकानाम्नी षोडशकवृत्तिः संपूर्णा ॥ | एपा पोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥१॥ १७ ॥ धर्मपरीक्षा-पोडशकम् १ लोकोत्तरतत्त्वप्राप्ति पोडश० ५ पूजास्वरूप-षोडशकम् ९ गुरुविनय पोडश० देशनाषोडशकम् २ जिनमन्दिर ६ पूजाफल , १० योगभेद , धर्मलक्षण , ३ जिनबिम्ब , ७ श्रुतज्ञानलिङ्ग , ११ ध्येयस्वरूप , साधर्मेच्छुलिङ्ग , ४ प्रतिष्ठाविधि , ८ दीक्षाधिकार , १२ समरस ॥ श्रीषोडशकसूत्रप्रकरणं समाप्तम् ।। Jain Education.indi al For Private Personal Use Only Mainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy