________________
Farmers
टीकाद्वय
समेतम्.
श्रीषोडश
उ. अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय वहुश्रुतभक्तिमुपदिशन्नाह । धर्मेत्यादि । धर्मस्य श्रुतचारित्ररूपस्य श्रवणे यत्न
आदरः सततमनवरतं कार्यो बहुश्रुतसमीपे हितकातिभिहितार्थिभिनृसिंहः पुरुषोत्तमैः वचनं प्रार्थनारूपं नन्वितिवितकें प्रकरणम्..
हारिभद्रं हरिभद्रसंबन्धीदं यद्वा ननु निश्चितं हारि मनोज्ञं भद्रमिदं वचो यद्बहुश्रुतेभ्य एव धर्मः श्रोतव्य इति अबहुश्रु॥ ९६ ॥ तेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये ॥ १७ ॥
इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयग० शिष्यपण्डितश्रीजीतविजयग० सतीर्थप४ाण्डितश्रीनयविजयगणिचरणकमलचश्चरीकपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचिता योगदी
पिकानाम्नी षोडशकवृत्तिः संपूर्णा ॥ | एपा पोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥१॥ १७ ॥ धर्मपरीक्षा-पोडशकम् १ लोकोत्तरतत्त्वप्राप्ति पोडश० ५ पूजास्वरूप-षोडशकम् ९ गुरुविनय पोडश० देशनाषोडशकम् २ जिनमन्दिर
६ पूजाफल , १० योगभेद , धर्मलक्षण , ३ जिनबिम्ब , ७ श्रुतज्ञानलिङ्ग , ११ ध्येयस्वरूप , साधर्मेच्छुलिङ्ग , ४ प्रतिष्ठाविधि , ८ दीक्षाधिकार , १२ समरस
॥ श्रीषोडशकसूत्रप्रकरणं समाप्तम् ।।
Jain Education.indi
al
For Private
Personal Use Only
Mainelibrary.org