Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 201
________________ उ० एवं परपक्षं निरस्य स्वोक्तत्रयसमर्थनायाह। तस्मादित्यादि । तस्माद्यथोक्तमेतत्रितयं जीवकर्मतथाभव्यत्त्वरूपं निय-15 मेन नियोगेन धीधनबुद्धिधनैः पुम्भिः पुरुषः भवभवविगमनिबन्धनं संसारमोक्षकारणमालोच्यं सम्यग्भावनीयं शान्तचेतोभिररक्तद्विष्टचित्तैः ॥ ११॥ ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं च यदेष्यते तदा को दोष इत्याह ॥ ऐदम्पर्य शुद्धयति यत्रासावागमः सुपरिशुद्धः। तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ १२॥ __ य० ऐदम्पर्य तात्पर्य पूर्वोक्तं शुद्ध्यति स्फुटीभवति यत्रागमे असावागमः सुपरिशुद्धः प्रमाणभूतस्तदभावे ऐदम्पर्यशुद्ध्य भावे तद्देशः परिशुद्धागमैकदेशः कश्चिदन्य आगमः स्यान्नतु मूलागम एव अन्यथाग्रहणान्मूलागमैकदेशस्य सतो विषय४ स्यान्यथाप्रतिपत्तेर्यतः समतामवलम्बमानास्तेऽपि तथेच्छन्ति ॥ १२ ॥ उ० ननु चागमप्रामाण्यमबलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं वा यदेष्यते तदा को दोष आगमानुसारेणैव युक्तिप्रवर्तनस्य न्याय्यत्वादत आह । ऐदम्पर्यमित्यादि । ऐदम्पयं प्रकृतार्थोपपत्तितात्पर्य यत्रागमे शुद्ध्यति निर्वहति असावागमः सुपरिशुद्धः प्रमाणभूतस्तात्पर्य्यार्थपर्यन्तं प्रमाणशब्दव्यापारात्तदभावे ऐदम्पर्यशुद्ध्यभावे तद्देशः परिशुद्धागमैकदेशार्थगर्भः कश्चिदन्य आगमः स्यान्नतु मूलागम एव अन्यथाग्रहणान्मूलागमैकवाक्यस्य कस्यचिद्वचनस्य तदेकवाक्यतानापन्नवाक्यान्तरमिश्रितत्त्वेन वैपरीत्येन ग्रहणादत एवैदम्पार्थान्वेषिणः समतामवलम्बमाना अन्यतीर्थिका अपि तदर्थविरुवाक्यार्थाननुप्रवेशेन यावदुपपन्नमिच्छन्ति नतु मिथ्र्यकान्तेन ॥ १२ ॥ lain Edat audional For Private Personal Use Only Din.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230