Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सत्यभ्युपगम्यमाने सति मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेस्तस्मिन्नित्यत्त्वक्षणिकत्त्वादावेव विप्रतिपत्तेस्तन्निरासायेदं विशेषणं तैस्तैर्ध्वनिभिः शब्दैर्वाच्यमभिधेयमेतत्यागुक्तमविद्यारहिताऽवस्थावैशेषिकगुणरहितपुरुषपशुत्त्वविगमादि । अथवा तेस्तैर्ध्वनिभिर्वाच्यं सम्यग्दर्शनज्ञानसदनुष्ठानादिप्रकरणोक्तमेतदखिलं स्यात् सम्भवेत् । अर्थान्तरे चात्मभिन्ने च तत्त्वे पदार्थेऽविद्यादावविद्यादृष्टसंस्कारादिपदवाच्ये वस्तुसत्येव परमार्थतो विद्यमान एव नतु सांवृतसत्त्वेनाभ्युपगम्यमाने तस्य कल्पितरूपत्त्वेन तत्त्वतोऽसत्त्वात् ॥५॥ | किमात्मनि परिणामिन्यविद्यादौ च वस्तुसति सर्वमिदं स्यादाहोस्विदन्यदपि हेत्वन्तरं मुक्तामुक्तावस्थयोर्भेदक
कारणभूतमस्तीत्याशङ्कायामिदमाह ॥ । तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्वदृष्टयोच्चैः॥ ६॥
य० तेनार्थान्तरभूतेन तत्त्वेनाविद्यादिना योगः सम्बन्धः आत्मनः कर्मबन्ध इत्यर्थस्तस्मिन्योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्त्वमनादिपारिणामिकभव्यभावलक्षणम् सहजमलरूपं मुक्तावस्थायां निवर्ति योग्यताशब्देनोच्यते तस्यां तद्योगयोग्यतायां सत्यां चित्रायां चैव नानाप्रकारायां चैव सकलजीवापेक्षया कालादिभेदेनात्मनां बीजसिद्धिभावात् ।
नान्यथा, एकस्वभावायां योग्यतायां फलभेदासिद्धेः । दृश्यते च द्रव्यक्षेत्रकालभावप्रक्रमेण तीर्थकरातीर्थकरप्रत्येकबुद्ध-12 श्रीषो. १६ । स्वयंबुद्धादिरूपः फलभेदस्तस्माच्चित्ररूपायामेव योग्यतायां स युज्यते। नियमान्नियमेन परिभावनीयं सर्वप्रकाश्चिन्तनी
Jain Education.
i
m
al
For Private
Personal Use Only
Koliainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230