________________
| य. द्वयोर्भावो द्विता तस्यां भवं सैव वा द्वैतं न द्वैतमद्वैतं पुरुषस्याद्वैतमेकत्त्वं तु यदा भवत्यङ्गीकरणेन वादिनो विशिष्टं केवलं रागादिवासनारहितमववोधमात्रंवा बोधस्वलक्षणं वा । वेदान्तवादिनः पुरुषाद्वैतं मन्यन्ते यथाहुरेके “पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्त्वस्येशानो यदन्नेनातिरोहति । यदेजति यन्नैजति यह्रे यदन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः"तथा “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिन" इति श्रुतिस्मृतिप्रसिद्धेर्विज्ञानवादिनस्तु शेषनीलादिविकल्पशून्यं पारमार्थिकरागादिवासनादिविशेषरहितं च बोधस्वलक्षणमात्रमेव प्रतिजानते । यथोक्तं “चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवांत इति कथ्यते"भवश्च भवविगमश्च तौ संसारमोक्षौ तयोविभेदो भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः संसारमोक्षयोमुख्यो भेदो न युज्यते । अर्थान्तरे ह्यविद्यादौ तत्त्वे भेदके सति तयोबिशेषो युज्यत इतिभावः ॥७॥ । उ० एतत्रयानाश्रयणे संसारमोक्षयोरनुपचरितयोरभावमापादयन्नाह । पुरुषेत्यादि । द्वयोर्भावो द्विता तस्यां भवं सैव
वा द्वैतम् । न द्वैतमद्वैतं पुरुषस्याद्वैतं पुरुषाद्वैतम्। तत्तु यदा भवति परतत्त्वमभ्युपगतं वेदान्तवादिभिः अथवा विशिष्टं रागा|दिवासनारहितं बोधमात्रं बोधस्वलक्षणं परतत्त्वमभ्युपगतं भवति बौद्धैः तदा भवभवविगमयोः संसारमोक्षयोविभेदो मुख्यो निरुपचरितः कथं युज्यते अर्थान्तरे ह्यविद्यावासनादौ तत्त्वे भेदके सति तद्भेदः स्यात्तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥७॥ । कस्मात्पुनः पुरुषाद्वैतं वोधमानं वा विशिष्टं न भवतीत्याह ।। अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः। रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ ८॥
JainEducation.ir
For Private
Personal Use Only
A
ainelibrary.org