________________
4
22-
श्रीषोडश- यमेतत्रयं जीवकर्म(तथा)भव्यत्त्वरूपं विद्वद्भिः सूरिभिस्तत्त्वदृष्ट्या परमार्थविषयया बुद्ध्यागमापनीतविपर्ययमलया प्रज्ञयो- टीकाद्वय
18 चैरत्यर्थम् ॥६॥ प्रकरणम् | उ० तथा । तद्योगेत्यादि । तेनार्थान्तरभूतेन तत्त्वेनाविद्यादिना योगः सम्बन्ध आत्मनः कर्मवन्ध इत्यर्थः तस्मिन्
समेतम्. योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्त्वमनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपं मुक्तिसमये विनिवृत्तिमत्तस्यां चित्रायां चैव नानाप्रकारायामेव सत्यां नान्यथा एकस्वभावायां योग्यतायां फलभेदासिद्धेः । दृश्यते च द्रव्यक्षेत्रकालभावप्रक्रमेण तीर्थकरातीर्थकरप्रत्येकबुद्धस्वयंबुद्धादिरूपः फलभेदस्तस्मात्तन्नियामक योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति। नियमान्नियमेन परिभावनीयं सर्वप्रकारैश्चिन्तनीयमेतत्रयं जीवकर्म(तथा)भव्यत्त्वरूपं विद्वद्भिः सूरिभिस्तत्त्वदृष्ट्यागमाप
नीतविपर्ययमलया प्रज्ञयोच्चैरत्त्यर्थम् । ननु तीर्थकरसिद्धत्त्वादिकं नीलघटत्त्वादिवदर्थसमाजसिद्धमिति तत्प्रयोजकतया यो-18 है ग्यताभेदो न सिद्ध्येदिति चेन्न । कार्ये तावद्धर्मकत्त्वस्य योग्यताविशेषप्रयोज्यत्त्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्त्वे तत्रापि तथाविधप्रयोजकान्तराश्रयणेऽनवस्थानात्, यदि चेयमनवस्था प्रामाणिकानां न दोषाय तदायं नियतधर्मककार्यनियामकस्तथाविधसामग्रीसमाज एव कथंचिदेकत्त्वेन भासमानः परिणामिभव्यत्त्वरूपः स्वीक्रियतामित्थमपि स्याद्वादप्रक्रियया दोषाभावादित्यधिकमस्मत्कृतस्याद्वादकल्पलतायाम् ॥ ६॥ एतत्रयानाश्रयणे संसारमोक्षयोरनुपचरितरूपयोरभावप्रदर्शनायाह ॥
M ॥९१॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमानं वा। भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः॥७॥
lain Education de
na
For Private
Personal Use Only
KIPEjainelibrary.org