SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ टीकाद्धय| समेतम्. श्रीषोडश | य. अग्निश्च जलं च भूमिश्चाग्निजलभूमयो यद्यस्मात्परितापकराः परमार्थतो दुःखानुभवकरा वैषयिकसुखस्य भावतो | प्रकरणम्. दुःखरूपत्त्वात् । भवे संसारे अनुभवसिद्धाः प्रत्यक्षसिद्धाः । किं पुनर्बहिस्त्रयाणामर्थानामुपादानं वायोरपि पठितत्त्वाल्लो कसिद्धत्त्वाच्च, उच्यते । वायुपदार्थे द्रव्यगुणरूपतायां विप्रतिपद्यन्ते वादिनो नाग्निजलभूमिषु तेषां द्रव्यरूपेण प्रतीतेरतो ॥९२ ॥ न वायुग्रहणं सर्वेन्द्रियानुपलम्भाद्वा । यद्वाग्निसहचरितत्त्वेनैव वायोर्ग्रहणं “यत्र तेजस्तत्र वायु"रिति वचनात, रागादयश्च रागद्वेषमोहाश्च रौद्रा दारुणास्तीव्रसङ्क्लेशरूपेणासत्प्रवृत्त्यास्पदमसत्प्रवृत्तीनामसुन्दरप्रवृत्तीनामास्पदं प्रतिष्ठा लोके सर्वत्रैवानुभवसिद्धा यतो वर्तते । यदि पुरुषाद्वैतमेव भवेत् । प्रत्यक्षसिद्धा बाह्या ज्वलनादयः पदार्था न स्युस्तेषां चैतन्यस्वरूपपुरुषव्यतिरेकेण रूपान्तरोपलब्धेस्तेषां तु बहिर्वतिनां ज्वलनादीनां पुरुषत्त्वाङ्गीकरणे सर्वपदार्थानां नाममात्रमेव कृतं स्यात्पुरुष इति न तत्र विप्रतिपत्तिः । विज्ञानाद्वैतमपि यदि भवेन्न रागादयोऽनुभवसिद्धाः प्रति प्राणिनो भवेयुस्तथा च सकललोकपरीक्षकविरोधस्तेषां सर्वैरभ्युपगमादनुभवस्य चान्यथा कर्तुमशक्यत्त्वादिति ॥८॥ उ० पुरुषाद्वैते विशिष्टवोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह । अग्नीत्यादि । अग्निजलभूमयो वैषयिकसुखस्यापि दुःखरूपत्त्वात्परितापकरास्तत्त्वतो दुःखदा भवे संसारे यद् यस्मादनुभवसिद्धाः प्रत्यक्षप्रतीताः रागादयो रागद्वेषमोहाश्च रौद्रा लदारुणा असत्प्रवृत्तीनामसुन्दरचेष्टानामास्पदं मूलप्रतिष्ठा लोके सर्वत्रैवानुभवसिद्धास्ततः पुरुषाद्वैते ज्ञानाद्वैते वा प्रत्यक्षबाध | इत्यर्थः । अयं चायुक्त इति । बाह्यार्थानां पुरुष इति ज्ञानमिति च नामान्तरमेव कृतं स्याद्, वादिभिरितिभावः ॥ ८॥ ||९२॥ Jain Educational For Private Personal Use Only W alnetary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy