________________
दिज्ञानविषयत्त्वमतीतादिपर्यायाणां न भवेत् दृश्यते च तस्मात्तेऽपि वस्तुसन्तस्तैर्विना वस्तुन एवाखण्डरूपस्यासम्भवात्तस्मात्तेषां सद्रूपत्वात्तद्विषयं ज्ञानं परिच्छेत्तृत्त्वेन सम्भवतीति निरवद्यम् ॥ ११॥
उ. कीदृशं पुनस्तत्केवलज्ञानमित्याह । आत्मस्थमित्यादि आत्मस्थं जीवस्थं सत्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं गमनादिक्रियारहितं पर आनन्दोऽस्मादस्मिन्वेति परानन्दम् । परानन्द्यमिति पाठान्तरम् । तत्र वापरैरुत्कृष्टैरानन्द्यं प्रार्थनीयमित्यर्थः। अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते ततः तीतादीनाम् अतीतवत
मानानागतकालत्रयवर्तिपदार्थानां परिच्छेदकं यथावद्ज्ञातृस्वभावमलं समर्थ ध्रुवं शाश्वतं चेति समयज्ञा आगमज्ञा अभिदधति ॥११॥
एवं केवलज्ञानस्वरूपमभिधाय परतत्त्वयोजनायाह ।।
एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्वं यदृष्ट्वा निवर्त्तते दर्शनाकाङ्क्षा ॥ १२ ॥ I य. एतत्प्रस्तुतं केवलज्ञानं तद्योगफलं परापरं परयोगस्यापरयोगस्य च फलभूतं नान्यदृश्यते समुपलभ्यते साक्षात्पर-1 | मनेन केवलज्ञानेन तत्तत्त्वं परमात्मस्वरूपं यदृष्ट्वा यत्सिद्धस्वरूपमुपलभ्य निवर्त्तते व्यावर्त्तते दर्शनाकाङ्क्षा दर्शनवाञ्छा
सर्वस्य वस्तुनो दृष्टत्वात् ॥ १२॥ | उ० एवं केवलज्ञानस्वरूपमभिधाय तत्र परतत्त्वयोजनामाह । एतदित्यादि । तदेतत्प्रस्तुतं केवलज्ञानं परापरयोगफलं|
Jain Edat
A
onal
For Private & Personal Use Only
A
wajainelibrary.org