SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प श्रीषोडश- प्रकरणम्. पारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्पगुणतामात्रेण तदविसंवादित्त्वेन च समोऽनालम्बनयोगः । यदा तु तस्य टीकाद्वयबाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव सुतरां लक्ष्यवेध एवं यदानालम्बनध्यानमोचनं ध्यानान्तरिकायां तदैव पर-13 तत्त्ववेधकल्पः केवलप्रकाश इति ॥ १० ॥ | समेतम्. ___ कीदृशं पुनस्तत्केवलज्ञानमित्याह ॥ आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥११॥ | य. आत्मनि तिष्ठतीत्यात्मस्थं जीवस्थं सत्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य जीवाजीवरूपस्य प्रकाशकमवबोधक|मात्मनः परेषां च पदार्थानां स्वरूपज्ञापकं वा । निष्क्रिय गमनादिक्रियारहितं पर आनन्दोऽस्मिन्निति परानन्दम् । पाठा|न्तरं वा परानन्द्यं परैरानन्द्यमभिनन्दनीयं तत्प्राप्त्यर्थिभिः श्लाघनीयं रोचनीयमितियावत् । तीतादिपरिच्छेदकम् अतीतशब्दस्यार्थे तीतशब्दो वर्त्तते, सिद्धिविनिश्चयादिग्रन्थेषु दर्शनात् इतादिपरिच्छेदकं वा । इतं गतमतिक्रान्तं अतीतवर्त्तमानानागतानां कालत्रयविषयाणां पदार्थानां परिच्छेदकं परिच्छेतृ ज्ञातृस्वभावमलं समर्थ, ध्रुवं चेति शाश्वतं चेति समयज्ञा आगमज्ञा, इत्थमभिदधति । कथं पुनरतीतादिपरिच्छेदकत्वं केवलज्ञानस्य यावतातीतानागतयोर्विचार्यमाणयोर्वस्तुत्वमेव न घटां प्राञ्चति विनष्टानुत्पन्नत्वेनासत्त्वादऽसतश्च ज्ञानविषयत्वविरोधादित्यत्रोच्यते । न वर्तमानकालविषयैकपयोयप्रतिबद्धस्वभावं वस्तु तस्य क्षणमात्रवृत्तित्वाद्वस्तुनस्तु सकलातीतानागताऽनाद्यऽनन्तपर्यायराशिसमनुगतैकाकाररू- ॥८६॥ पत्वात् तत्र च वर्तमानपर्यायवत्स्वलक्षणभाविनामतीतानागतपर्यायाणामपि प्रमाणेनोपलब्धेर्वस्तुसत्त्वादन्यथा स्मृत्या Jain Education a l For Private Personal Use Only VIjainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy