Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 143
________________ Jain Education In | तस्माच्छ्राद्धः श्रद्धावान् । यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्म्मलक्षणात् कथञ्चिच्छ्राद्धो भवति । स नेह गृह्यते । अनाभोगवान् अनाभोगोऽपरिज्ञानमात्रमेव केवलं ग्रन्थार्थादिषु सूक्ष्मबुद्धिगम्येषु स विद्यते यस्य स तथा वृजिनं पापं तस्माद्भीरुर्वृजिन भीरुः संसारविरक्तत्त्वेन । गुरवः पूज्यास्तेषु भक्तो गुरुबहुमानात् । ग्रह आग्रहो मिथ्याभिनिवेशस्तेन रहितो ग्रहरहितोऽनेन सम्यग्दर्शनवत्त्वमस्यावेदयति सोऽपि य एवमुक्तविशेषणवान् । ज्ञान्येव ज्ञानवानेव । तत्फलतो | ज्ञानफलसम्पन्नत्त्वेन ज्ञानस्यापि ह्येतदेव फलं संसारविरक्तत्त्वगुरुभक्तत्त्वादि । तदस्यापि विद्यत इति कृत्वा ॥ ३ ॥ उ० ननु यदि ज्ञानिन एव दीक्षा साध्वी तदा कथं प्रागुक्तज्ञानत्रयविकलानां माषतुषादीनां समये सा श्रेयसी श्रूयत इत्याशङ्कयाह । य इत्यादि यो निरनुबन्धाज्यवच्छिन्नसन्तानाद्दोषाज् ज्ञानावरणादेः श्राद्धः श्रद्धावान् यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्म्मलक्षणाज्जातभावप्रतिघातः कथञ्चिच्छ्राद्धो भवति स नेह गृह्यतेऽनाभोगः सूक्ष्मधीगम्यग्रन्थार्थापरिज्ञानमात्रं स एव यस्यास्ति सोऽनाभोगवान् वृजिनात्यापाद् भीरुर्भवविरक्तत्त्वात् गुरुषु पूज्येषु भक्तस्तद्बहुमानित्त्वात् ग्रहो मिथ्याभिनिवेशस्तेन रहितः सोऽपि य ईदृगुक्तविशेषणवान् ज्ञान्येव ज्ञानवानेव तत्फलतो ज्ञानफलभावाज् ज्ञानेनापि भवविरक्तत्त्वादि फलं क्रियते तदस्याप्यस्तीतिकृत्वा ॥ ३ ॥ कथं पुनर्ज्ञानफलं माषतुषादेर्गुरु बहुमानमात्रेण तथाविधज्ञानविकलस्य सन्मार्गगमनादीत्याशङ्कयाह ॥ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ ४ ॥ य० चक्षुरमलमनुपहतं विद्यते यस्य स चक्षुष्मानेकः कश्चित्स्याद्भवेत्पुरुषो मार्गगमनप्रवृत्तः अन्धो दृष्टिविकलोऽन्यस्तद For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230