Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीषोडश
प्रकरणम्.
॥६८॥
य० सम्पन्नायां च सञ्जाताया चास्यां दीक्षाया लिङ्गं लक्षणं व्यावर्णयन्ति कथयन्ति, समयविद आगमवेदिनः धम्मैक- टीकाद्वयः निष्ठतैव हि धर्मतत्परतैव हि शेषत्यागेन धर्मादन्यः शेषस्तत्त्यागेन तत्परिहारेण विधिपूर्व शास्त्रोक्तविधानपुरस्सरं यथा | भवत्येवं शेषत्यागेन धम्मैकनिष्ठता सेवनीया नान्यथेतिभावः ॥ ११ ॥
| समेतम्, उ० दीक्षासम्पत्तौ किं स्यादित्याह । सम्पन्नायामित्यादि सम्पन्नायां च सञ्जातायां चास्यां दीक्षायां लिङ्गं लक्षणं व्यावण-| यन्ति कथयन्ति समयविदः सिद्धान्तज्ञा एतदिति शेषः एतक्रियेत्यप्यध्याहार्य धमैकनिष्ठतैव हि धर्ममात्रप्रतिवद्धतैव हि शेषस्यानुपादेयस्य त्यागेन विधिपूर्व शास्त्रनीत्या ॥११॥
अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेनदर्शयति ॥ वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति। शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च॥१२॥
आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥१३॥18 I य० वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्त्यादिसाधनं भवति आदिशब्दात् धर्ममार्दवादि-18 ग्रहः । धर्मक्षान्त्यादीनां साधनं वचनक्षान्तिर्भवति, तत्पूर्बकत्त्वात्तेषां शुद्धं चाक्लिष्टं च तपो द्वादशभेदं नियमान्नियमेन यमश्च संयमश्च । सत्यं चाविसंवादनादिरूपं शौचं च बाह्याभ्यन्तरभेदम् ॥ १२ ॥ अकिञ्चनस्य भाव आकिञ्चन्यं, मुख्य निरुपचरितम् । ब्रह्मापि ब्रह्मचर्य्यमपि, परं प्रधानं, सदागमविशुद्धं सदर्थप्रतिपादक आगमः सदागमस्तेन विशुद्धं निर्दोष
Jain Education
For Private & Personal Use Only
Mainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230