SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥६८॥ य० सम्पन्नायां च सञ्जाताया चास्यां दीक्षाया लिङ्गं लक्षणं व्यावर्णयन्ति कथयन्ति, समयविद आगमवेदिनः धम्मैक- टीकाद्वयः निष्ठतैव हि धर्मतत्परतैव हि शेषत्यागेन धर्मादन्यः शेषस्तत्त्यागेन तत्परिहारेण विधिपूर्व शास्त्रोक्तविधानपुरस्सरं यथा | भवत्येवं शेषत्यागेन धम्मैकनिष्ठता सेवनीया नान्यथेतिभावः ॥ ११ ॥ | समेतम्, उ० दीक्षासम्पत्तौ किं स्यादित्याह । सम्पन्नायामित्यादि सम्पन्नायां च सञ्जातायां चास्यां दीक्षायां लिङ्गं लक्षणं व्यावण-| यन्ति कथयन्ति समयविदः सिद्धान्तज्ञा एतदिति शेषः एतक्रियेत्यप्यध्याहार्य धमैकनिष्ठतैव हि धर्ममात्रप्रतिवद्धतैव हि शेषस्यानुपादेयस्य त्यागेन विधिपूर्व शास्त्रनीत्या ॥११॥ अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेनदर्शयति ॥ वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति। शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च॥१२॥ आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥१३॥18 I य० वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्त्यादिसाधनं भवति आदिशब्दात् धर्ममार्दवादि-18 ग्रहः । धर्मक्षान्त्यादीनां साधनं वचनक्षान्तिर्भवति, तत्पूर्बकत्त्वात्तेषां शुद्धं चाक्लिष्टं च तपो द्वादशभेदं नियमान्नियमेन यमश्च संयमश्च । सत्यं चाविसंवादनादिरूपं शौचं च बाह्याभ्यन्तरभेदम् ॥ १२ ॥ अकिञ्चनस्य भाव आकिञ्चन्यं, मुख्य निरुपचरितम् । ब्रह्मापि ब्रह्मचर्य्यमपि, परं प्रधानं, सदागमविशुद्धं सदर्थप्रतिपादक आगमः सदागमस्तेन विशुद्धं निर्दोष Jain Education For Private & Personal Use Only Mainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy