________________
सर्व पूर्वोक्तं दशविधमपि क्षान्त्यादि शुक्लमिदं खलु निरतिचारमिदमेव नियमादितरव्यावृत्त्या शुक्लस्याऽशुक्लनिवर्तकत्त्वात् संवत्सरादूर्द्ध क्रियामलत्यागेन संवत्सरकालात्त्ययेन शुक्लं भवतीति ॥ १३ ॥ ___ उ० अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामाह । वचनेत्यादि । आकिञ्चन्यमित्यादि । वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्तेरादिसाधनं प्रधानकारणं भवति इदमुपलक्षणं तेनास्यामादौ वचनमार्दवादिकारणं
भवतीति द्रष्टव्यं शुद्धं चाक्लिष्टं च तपो द्वादशभेदं नियमान्निश्चयेन यमश्च संयमश्च सत्यं चाविसंवादनादिरूपं शौचं च दबाह्याभ्यन्तरभेदम् ॥ १२॥ आकिञ्चन्यं निष्किञ्चनत्त्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्य निरुपचरितं ब्रह्मापि ब्रह्मच
यमप्यष्टादशभेदशुद्धं परं प्रधानं सदागमो भगवद्वचनं तेन विशुद्धं निर्दोष सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं निर-1 तिचारं खलुशब्दो वाक्यालङ्कारे नियमान्निश्चयात्संवत्सरादूर्व वर्षपर्यायव्यतिक्रमे क्रियामलत्यागेन तदुत्तरं शुक्लीभवन|स्वभावत्त्वात् ॥१३॥
अस्यैव दीक्षावतः पूर्वोत्तरकालभाविगुणयोगमाह ॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च॥१४॥ __ यध्यानं धर्म्य शुक्लं च स्थिराध्यवसानरूपं, यथोक्तम् “एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते” अध्ययनं स्वाध्यायपाठः ध्यानं चाध्ययनं च ध्यानाध्ययने । अध्ययनपूर्वकत्त्वेऽपि ध्यानस्याल्पाचतरत्त्वादभ्यर्हणीयत्त्वाच्च पूर्वनिपातस्तयोरभिरतिरासक्तिरनवरतप्रवृत्तिः प्रथममादौ दीक्षासम्पन्नस्य पश्चात्तु पश्चात्पुनर्भ
Jain Educationo
tonal
For Private
Personal Use Only
jainelibrary.org