Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
टीकाद्वय
| समेतम्.
श्रीषोडश-18 चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि सारो यस्या उपेक्षायाः सा तथोक्ता । करुणासाराऽनुवन्धसारा निर्वेदसारा त
शत्त्वसारा चेति चतुर्विधोपेक्षा । करुणा घृणा सा चेहातुरापथ्यासेवनविषया तथाह्यातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य प्रकरणम्.
| तन्निवारणमवधीर्योपेक्षां करोति । यद्यप्यसावहितमासेवत इति जानाति तथापि न निवारयतीयं करुणासारोपेक्षाऽनुबन्धः कार्यविषयः प्रवाहपरिणामस्तत्सारा यथा कश्चित्कुतश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते तं चाप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्त्तयति विवक्षिते तु काले परिणामसुन्दरं कार्यसन्तानमवेक्षमाणो यदा माध्यस्थ्यमवलम्बते तदा तस्यानुवन्धसारोपेक्षा । निर्वेदो निविण्णता तत्सारा नारकतिर्यग्नरामरभवेषु नानाविधानि दुःखानि वेदयतो जीवस्य कथंचिन्मनुजदेवगतिषु सर्बेन्द्रियोत्सवकरं संसारिसत्त्वाहादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्त्वाभ्यां तस्मिन्नुपेक्षा कुर्बाणस्य निर्वेदसारोपेक्षा । तत्त्वं परमार्थस्तद्भावस्तत्त्वमिति वस्तुस्वभावो वा तत्सारा मनोज्ञामनोज्ञानां वस्तूनां जीवाजीवात्मकानां परमार्थतो रागद्वेषानुत्पादकत्त्वेन स्वापराधमेव मोहादिकर्मविकारसमुत्थं भावयतस्तेषां स्वरूपवृत्तिव्यवस्थितानामपराधमपश्यतः सुखदुःखादिहेतुत्त्वाऽनाश्रयणान्माध्यस्थ्यमवलम्बमानस्य तत्त्वसारोपेक्षा निर्वेदाभावेऽपि| भवतीति ॥ १०॥
उ० सुखमात्र इत्यादि । सुखमात्रे सामान्येनैव वैषयिकेऽपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे स्वपरनिष्ठे प्रथमा मुदिता । सन् परिणामसुन्दरसुखजननशक्तिमान हेतुर्यस्य तादृशे हितमिताहारपरिभोगजनितरसास्वादकसुखकल्पे स्वपरगतैहिकसुखविशेषे द्वितीयाऽनुवन्धो देवमनुजजन्मसु सुखपरंपराविच्छेदस्तेन युते लोकद्वयसुखे आत्मपरापेक्षया
हा।। ७४॥
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230