Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ - टीकाद्वय समेतम्. श्रीषोडश-I मविघ्नवती तथा सर्वेषामनर्थानां निमित्तं लेशतोऽपि विहितानुष्ठानानादरस्य दुरन्तसंसारहेतुत्त्वात्तदनादरदोषेऽप्यन्यादर गुणात्तुल्यायव्ययत्वमित्याशङ्कायामाह। मुद्विषये इतरानुष्ठानेऽङ्गारवृश्याभाङ्गारवृष्टिसदृशी । अकालरागस्य तत्फलोपघातकप्रकरणम्. त्वादितिभावः । इयं चान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनस्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादिकरणवेलायामपि ॥ ८॥ तदनाद्रियमाणस्य तदुपयोगाभावेनेतरासक्तचित्तवृत्तेः सदोषा । नहि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादर-1 णीयमन्यत्तु नेति ॥९॥ रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्टानं तेनैतद्वन्ध्यफलमेव॥१०॥ __ य. रुजि रोगे चित्तदोषे सति निजजात्युच्छेदादिति कोऽर्थः करणमपि हि । नेष्टसिद्धये नाभिमतफलनिष्पत्तये नियमान्नियमेनास्य प्रस्तुतस्यार्थस्य । इत्यननुष्ठानमितिहेतोरननुष्ठानमकरणं तेन कारणेनैतत्करणं वन्ध्यफलमेवेष्टफलाभावात्। इयं हि रुग्भङ्गरूपा पीडारूपा वाऽनुष्ठानजातेरुच्छेदकरणद्वारेण सर्वानुष्ठानानां वन्ध्यफलत्वापादनाय प्रभवति तेन सदोषा विवेकिना परिहर्त्तव्येति दर्शिता ॥१०॥ उ० रुजीत्यादि । रुजि रोगे चित्तदोषे सति निजजातेरनुष्ठानसामान्यस्योच्छेदात्करणमपि ह्यस्य प्रस्तुतार्थस्य नियमाभन्नेष्टसिद्धये नाभिमतसम्पादनाय इतिहेतोरननुष्ठानमकरणं तेन कारणेनैतत्करणं वन्ध्यफलमेवेष्टफलाभावादियं हि रुग् भङ्गरूपा पीडारूपा वाऽनुष्ठानजात्युच्छेदकत्वात्सर्वकृतानुष्ठानवन्ध्यत्वापादिकेति विवेकिना परिहर्त्तव्या, अथ भङ्गरूपायाः ॥८ ॥ Jain Education irdPUR For Private Personal Use Only D ainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230