SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ - टीकाद्वय समेतम्. श्रीषोडश-I मविघ्नवती तथा सर्वेषामनर्थानां निमित्तं लेशतोऽपि विहितानुष्ठानानादरस्य दुरन्तसंसारहेतुत्त्वात्तदनादरदोषेऽप्यन्यादर गुणात्तुल्यायव्ययत्वमित्याशङ्कायामाह। मुद्विषये इतरानुष्ठानेऽङ्गारवृश्याभाङ्गारवृष्टिसदृशी । अकालरागस्य तत्फलोपघातकप्रकरणम्. त्वादितिभावः । इयं चान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनस्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादिकरणवेलायामपि ॥ ८॥ तदनाद्रियमाणस्य तदुपयोगाभावेनेतरासक्तचित्तवृत्तेः सदोषा । नहि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादर-1 णीयमन्यत्तु नेति ॥९॥ रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्टानं तेनैतद्वन्ध्यफलमेव॥१०॥ __ य. रुजि रोगे चित्तदोषे सति निजजात्युच्छेदादिति कोऽर्थः करणमपि हि । नेष्टसिद्धये नाभिमतफलनिष्पत्तये नियमान्नियमेनास्य प्रस्तुतस्यार्थस्य । इत्यननुष्ठानमितिहेतोरननुष्ठानमकरणं तेन कारणेनैतत्करणं वन्ध्यफलमेवेष्टफलाभावात्। इयं हि रुग्भङ्गरूपा पीडारूपा वाऽनुष्ठानजातेरुच्छेदकरणद्वारेण सर्वानुष्ठानानां वन्ध्यफलत्वापादनाय प्रभवति तेन सदोषा विवेकिना परिहर्त्तव्येति दर्शिता ॥१०॥ उ० रुजीत्यादि । रुजि रोगे चित्तदोषे सति निजजातेरनुष्ठानसामान्यस्योच्छेदात्करणमपि ह्यस्य प्रस्तुतार्थस्य नियमाभन्नेष्टसिद्धये नाभिमतसम्पादनाय इतिहेतोरननुष्ठानमकरणं तेन कारणेनैतत्करणं वन्ध्यफलमेवेष्टफलाभावादियं हि रुग् भङ्गरूपा पीडारूपा वाऽनुष्ठानजात्युच्छेदकत्वात्सर्वकृतानुष्ठानवन्ध्यत्वापादिकेति विवेकिना परिहर्त्तव्या, अथ भङ्गरूपायाः ॥८ ॥ Jain Education irdPUR For Private Personal Use Only D ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy