________________
पीडारूपाया वारुजः शक्ती सत्यामपरिहारः पुरुषस्य स्वतन्त्रं, दोषान्तरं तत्र व्यापूतानामनुष्ठानानां तु कोऽपराध इति चेन्न, | यदनुष्ठानव्यासङ्गेन पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र रुग्दोषस्य न्यायप्राप्तत्वात् ॥१०॥
आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्ग्यतः परमम् ॥११॥ Bा य० आसङ्गेऽपि चित्तदोषे सति विधीयमानानुष्ठाने इदमेव सुन्दरमित्येवंरूपे । अविधानाच्छास्त्रोक्तविधेरभावात् ।
सक्तिरनवरतप्रवृत्तिन विद्यते सनो यस्यां सेयमसङ्गाऽभिष्वङ्गाऽभाववती असङ्गा चासौ सक्तिश्च तस्या उचितं योग्यमिति कृत्वाऽफलमेतदिष्टफलरहितमेतदनुष्ठानं भवति जायते । इष्टफलदमिष्टफलसम्पादकमुच्चैरत्यर्थं तदपि शास्त्रोक्तमनुष्ठानमसङ्गमभिष्वङ्गरहितं यतो यस्मात्परमं प्रधान, आसङ्गयुक्तं ह्यनुष्ठानं तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण | केवलज्ञानोत्पत्तये प्रभवति तस्मात्तदर्थिना आसङ्गस्य दोषरूपता विज्ञेयेति ॥११॥ ___ उ० आसङ्गेऽपीत्यादि । आसङ्गेऽपि चित्तदोषे सति विधीयमानेऽनुष्ठाने इदमेव सुन्दरमित्येवंरूपेऽविधानात्तद्भावपुरस्कारेण शास्त्रविध्यभावात्प्रत्युतानासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेरसङ्गा सङ्गरहिता सक्तिरनवरतप्रवृत्तिस्तस्या उचितं यो
ग्यमिति कृत्वाऽफलमिष्टफलरहितमेतदनुष्ठानं भवति यतो यस्मात्तदपि शास्त्रोक्तत्त्वेन प्रसिद्धमप्यनुष्ठानं परमं प्रधानमसMङ्गमभिष्वङ्गरहितं उच्चैरतिशयेनेष्टफलदमिष्टफलसम्पादकं भवति आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्र
गुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवति तस्मात्तदर्थिनासङ्गस्य दोषता ज्ञेयेति ॥ ११॥
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org