SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पीडारूपाया वारुजः शक्ती सत्यामपरिहारः पुरुषस्य स्वतन्त्रं, दोषान्तरं तत्र व्यापूतानामनुष्ठानानां तु कोऽपराध इति चेन्न, | यदनुष्ठानव्यासङ्गेन पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र रुग्दोषस्य न्यायप्राप्तत्वात् ॥१०॥ आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्ग्यतः परमम् ॥११॥ Bा य० आसङ्गेऽपि चित्तदोषे सति विधीयमानानुष्ठाने इदमेव सुन्दरमित्येवंरूपे । अविधानाच्छास्त्रोक्तविधेरभावात् । सक्तिरनवरतप्रवृत्तिन विद्यते सनो यस्यां सेयमसङ्गाऽभिष्वङ्गाऽभाववती असङ्गा चासौ सक्तिश्च तस्या उचितं योग्यमिति कृत्वाऽफलमेतदिष्टफलरहितमेतदनुष्ठानं भवति जायते । इष्टफलदमिष्टफलसम्पादकमुच्चैरत्यर्थं तदपि शास्त्रोक्तमनुष्ठानमसङ्गमभिष्वङ्गरहितं यतो यस्मात्परमं प्रधान, आसङ्गयुक्तं ह्यनुष्ठानं तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण | केवलज्ञानोत्पत्तये प्रभवति तस्मात्तदर्थिना आसङ्गस्य दोषरूपता विज्ञेयेति ॥११॥ ___ उ० आसङ्गेऽपीत्यादि । आसङ्गेऽपि चित्तदोषे सति विधीयमानेऽनुष्ठाने इदमेव सुन्दरमित्येवंरूपेऽविधानात्तद्भावपुरस्कारेण शास्त्रविध्यभावात्प्रत्युतानासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेरसङ्गा सङ्गरहिता सक्तिरनवरतप्रवृत्तिस्तस्या उचितं यो ग्यमिति कृत्वाऽफलमिष्टफलरहितमेतदनुष्ठानं भवति यतो यस्मात्तदपि शास्त्रोक्तत्त्वेन प्रसिद्धमप्यनुष्ठानं परमं प्रधानमसMङ्गमभिष्वङ्गरहितं उच्चैरतिशयेनेष्टफलदमिष्टफलसम्पादकं भवति आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्र गुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवति तस्मात्तदर्थिनासङ्गस्य दोषता ज्ञेयेति ॥ ११॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy