________________
श्रीषोडश
प्रकरणम्.
॥ ८१ ॥
Jain Education i
एवमष्टपृथग्जनचित्तदोषान् प्रतिपाद्य तत्त्यागद्वारेण योगिचित्तमुपदर्शयन्नाह ॥
एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं संक्लेशविवर्जितं चैव ॥ १२ ॥
० एतद्दोषविमुक्तमष्टचित्तदोषवियुक्तं शान्तोदात्तादिभावसंयुक्तं शान्त उपशमवान् यथोक्तम् । “न यत्र दुःखं न सुखं न रागो न द्वेषमोहौ न च काचिदिच्छा । रसः स शान्तो विहितो मुनीनां सर्वेषु भावेषु समः प्रदिष्टः ॥ १ ॥” उदात्त उदारो यतः उक्तम् । “अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ १ ॥ आदिशब्दाद्गम्भी रधीरादिभावपरिग्रहस्तैः संयुक्तं समन्वितं सततमनवरतं, परार्थनियतं परोपकारनियतवृत्ति सक्ङ्केशविवर्जितं चैव सङ्केशो | विशुद्धि प्रतिपक्षः कालुष्यन्तेन विरहितं चैव ॥ १२ ॥
उ० एवमष्ट चित्तदोषानुक्त्वा तत्त्यागिचित्तस्वरूपमाह । एतदित्यादि । एतैरष्टभिश्चैत्तैर्दोषैर्वियुक्तं रहितं शान्तः क्रोधाद्यभाववान् उदात्तो निजपरगणनारूपलघुचित्ताभावेनोदासस्तदादिभावेनोदासस्तदादिभावेन संयुक्तं समन्वितमादिश |ब्दाद्गम्भीरधीरादिभावपरिग्रहः । सततमनवरतं परार्थनियतं परोपकारनियतवृत्ति सङ्केशेन कालुष्येन विवर्जितं चैव ॥ १२॥ सुखप्रदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुवीजकल्पं शुभोदयं योगिनां चित्तम् ॥ १३ ॥
० सुस्वदर्शनपरं शोभनाः स्वनाः सुस्वनाः श्वेतसुरभिपुष्पवस्त्रातपत्र चामरादयस्तद्दर्शनप्रवृत्तं समुल्लसन् गुणगणौधो गुणनिकरः प्रवाहो यस्मिंस्तत्समुल्लसद्गुणगणौघमत्यन्तमतिशयेन । कल्पतरुवीजकल्पं कल्पतरोबींजं स्वजनकं कारणं तेन तुल्यं शुभोदयं योगिनां चित्तं शुभउदयोऽस्येति शुभोदयम् ॥ १३ ॥
For Private & Personal Use Only
टीकाद्वयसमेतम्.
॥ ८१ ॥
Jainelibrary.org