Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीषोडश- परः केवलं मार्गानुसारितया विशिष्टविवेकसम्पन्नत्त्वेन च । तन्मतानुवृत्तिपरस्तस्य चक्षुष्मतो मतमभिप्रायो वचनं वा तन्मूलं | टीकाद्वय
तदनुवृत्तिपरस्तदनुवर्तनप्रधानः शेषाऽनुमतवचनपरित्यागेन । एतौ द्वावपि चक्षुष्मत्सदधौ गन्तारौ गमनशीलावनवप्रकरणम्.
समेतम्. रतप्रयाणकवृत्त्या गन्तव्यं विवक्षितनगरादि । प्राप्नुत एतौ युगपदेवैककालमेव । इदमुक्तं भवति चक्षुष्मान् पुरस्तादूजत्यन्धस्तु पृष्ठत एवमनयोजतोरेकपदन्यास एवान्तरं नापरं महद् यदिवा तदपि समानपदन्यासयोः साहित्येन बाहुलनयोजतो स्तीत्येवमेककाला प्राप्तव्यनगरादिस्थानप्राप्तियोरपीति । यथैवमेतयोन्तिरं तथा गुरुमाषतुषकल्पशिष्ययोन्यिज्ञानिनोः फलं प्रति सन्मार्गगमनप्रवृत्तयोर्मार्गपर्यन्तप्राप्तौ मुक्त्यवस्थायां न किञ्चिदन्तरमिति गर्भार्थः ॥४॥ | उ. फलतुल्यतायामेव दृष्टान्तमाह । चक्षुष्मानित्यादि । एकः कश्चित्पुरुषो मार्गगमनप्रवृत्तश्चक्षुष्मान्निर्मलानुपहतनेत्रः तस्यादन्योन्धो हविकलस्तस्य चक्षुष्मतो मतं वचनं तदनुवृत्तिपरः तदनुसारे परः प्रधानो मार्गानुसारिताप्रयोजकादृष्टे
नान्यानुवृत्तिव्यावर्त्तनात् एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ गमनशीलावनवरतप्रयाणप्रवृत्त्या गन्तव्यमभिमतनगरादि युगपदेवैककालमेव प्राप्तः तयोरग्रपृष्ठभावेन ब्रजतोरेकपदन्यास एवान्तरं न महद्यद्वा तदपि तुल्यपदन्यासयो-४ रेक श्रेण्या बाहुलग्नयोर्बजतोर्नास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिः। एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुक्तिपुरप्राप्तौ नान्तरमिति गर्भार्थः॥४॥ _ एवं समानफलत्त्वं ज्ञान्यज्ञानिनोः प्रतिपाद्य दीक्षार्हत्त्वं विशेषज्ञानाऽसमन्वितस्यापि दर्शयति ॥ यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धादीक्षोचित एव सोऽपि किल ५
Hain Education
H
ina
For Private & Personal Use Only
HOMEjainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230