________________
श्रीषोडश- परः केवलं मार्गानुसारितया विशिष्टविवेकसम्पन्नत्त्वेन च । तन्मतानुवृत्तिपरस्तस्य चक्षुष्मतो मतमभिप्रायो वचनं वा तन्मूलं | टीकाद्वय
तदनुवृत्तिपरस्तदनुवर्तनप्रधानः शेषाऽनुमतवचनपरित्यागेन । एतौ द्वावपि चक्षुष्मत्सदधौ गन्तारौ गमनशीलावनवप्रकरणम्.
समेतम्. रतप्रयाणकवृत्त्या गन्तव्यं विवक्षितनगरादि । प्राप्नुत एतौ युगपदेवैककालमेव । इदमुक्तं भवति चक्षुष्मान् पुरस्तादूजत्यन्धस्तु पृष्ठत एवमनयोजतोरेकपदन्यास एवान्तरं नापरं महद् यदिवा तदपि समानपदन्यासयोः साहित्येन बाहुलनयोजतो स्तीत्येवमेककाला प्राप्तव्यनगरादिस्थानप्राप्तियोरपीति । यथैवमेतयोन्तिरं तथा गुरुमाषतुषकल्पशिष्ययोन्यिज्ञानिनोः फलं प्रति सन्मार्गगमनप्रवृत्तयोर्मार्गपर्यन्तप्राप्तौ मुक्त्यवस्थायां न किञ्चिदन्तरमिति गर्भार्थः ॥४॥ | उ. फलतुल्यतायामेव दृष्टान्तमाह । चक्षुष्मानित्यादि । एकः कश्चित्पुरुषो मार्गगमनप्रवृत्तश्चक्षुष्मान्निर्मलानुपहतनेत्रः तस्यादन्योन्धो हविकलस्तस्य चक्षुष्मतो मतं वचनं तदनुवृत्तिपरः तदनुसारे परः प्रधानो मार्गानुसारिताप्रयोजकादृष्टे
नान्यानुवृत्तिव्यावर्त्तनात् एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ गमनशीलावनवरतप्रयाणप्रवृत्त्या गन्तव्यमभिमतनगरादि युगपदेवैककालमेव प्राप्तः तयोरग्रपृष्ठभावेन ब्रजतोरेकपदन्यास एवान्तरं न महद्यद्वा तदपि तुल्यपदन्यासयो-४ रेक श्रेण्या बाहुलग्नयोर्बजतोर्नास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिः। एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुक्तिपुरप्राप्तौ नान्तरमिति गर्भार्थः॥४॥ _ एवं समानफलत्त्वं ज्ञान्यज्ञानिनोः प्रतिपाद्य दीक्षार्हत्त्वं विशेषज्ञानाऽसमन्वितस्यापि दर्शयति ॥ यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धादीक्षोचित एव सोऽपि किल ५
Hain Education
H
ina
For Private & Personal Use Only
HOMEjainelibrary.org