________________
य. यस्य विशिष्टज्ञानरहितस्याप्यस्ति विद्यते सक्रियायां सदाचारे । इत्थमनेन प्रकारेण सामर्थ्ययोग्यता सामर्थेन समानफलसाधकत्त्वरूपेण योग्यताऽविकला परिपूर्णा । गुरुषु धर्माचार्यादिषु भावप्रतिबन्धात् भावतः प्रतिबद्धत्त्वेन हेतुना दीक्षोचित एव दीक्षायोग्य एव प्रस्तुतः किलेत्याप्तागमवादः यतः संसारविरक्त एवास्या अधिकारी शेषगुणवैकल्येऽपीत्युक्तम् ॥५॥
उ० इत्थं ज्ञानिवदज्ञानिनोप्युक्तरूपस्य तुल्यफलत्त्वाद् दीक्षायोग्यत्त्वमिति दर्शयति । यस्येत्यादि । यस्य विशिष्टज्ञानरहितस्याप्यस्ति सक्रियायां सदाचारे इत्थमनेन प्रकारेण सामर्थ्य समानफलजननशक्तिरेव योग्यतोत्तमता गुरुषु धर्मा|चार्यादिषु भावप्रतिबन्धादन्तरङ्गसम्बन्धात् सोऽपि दीक्षोचित एव किलेत्याप्तागमवादः शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारीतिभावः ॥५॥
इदानीं दीक्षायाः समानफलतया देयत्त्वमभिदधानो विषमफलस्य चाऽदेयत्त्वमुपदर्शयन्निदमाह ॥ || देयाऽस्मै विधिपूर्वं सम्यक्तत्रानुसारतो दीक्षा । निर्वाणबीजमेषेत्यनिष्टफलदान्यथात्यन्तम् ॥६॥ 18
य. देया दातव्याऽस्मै योग्याय विधिपूर्व विधानपूर्वं सम्यगवैपरीत्येन तन्त्रानुसारतः शास्त्रानुसारतो दीक्षा व्रत-18 रूपा निर्वाणस्य बीजं मोक्षसुखयोर्हेतुत्त्वेन । एषेति दीक्षैवानिष्टफलदा विपर्यायफला संसारफलाऽन्यथाऽयोग्याय दीयमानाऽत्यन्तमतिशयेनेति ॥६॥
Jain Education inmal
For Private
Personal Use Only
Tainelibrary.org