________________
श्रीषोडश
उ० इत्थं दीक्षायाः फलसाम्ये आदेयत्त्वं तद्वैषम्ये चानादेयत्त्वमित्याह । देवेत्यादि । अस्मै योग्याय विधिपूर्व सम्यग- टीकाद्वयप्रकरणम्. वैपरीत्येन तन्त्रस्य शास्त्रस्यानुसारतो दीक्षा देया इत्यमुना प्रकारेण योग्याय दीयमाना दीक्षा निर्वाणस्य मोक्षस्य बीज
ल समेतम्. मन्यथाऽयोग्यदानेऽत्यन्तमतिशयेनानिष्टफलदा दुरन्तसंसारफला ॥६॥ _का पुनरियन्दीक्षेत्याह ॥ । देशसमग्राख्येयं विरतिासोऽत्र तद्वति(च)सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ॥७॥ __ य. देशाख्या समग्राख्या चेयं दीक्षा विरतिरुच्यते । देशविरतिदीक्षा सर्वविरतिदीक्षा चेत्यर्थः, न्यासो निक्षेपोऽत्र दीक्षायां व्रतन्यास इत्यर्थः । सा विद्यते यस्य स तद्वान् तस्मिंस्तद्वति च पुरुषे देशदीक्षावति सर्वदीक्षावति च सम्यक् समीचीनं सङ्गतं । तन्नामादिस्थापनं तेषां प्रवचनप्रसिद्धानां नामादीनां चतुर्णा स्थापनमारोपणमविद्रुतं उपद्रवरहितमनुपप्लवमितियावत् । कथं तन्नामादिस्थापनम् । स्वगुरुयोजनतः स्वगुरुभिरात्मीयपूज्यैर्योजन सम्बन्धनमौचित्त्येन यत्र तन्नामादीनान्ततः सकाशात् ॥७॥
उ० का पुनरियं दीक्षेत्याह । देशेत्यादि । देशाख्या समग्राख्या चेयं दीक्षा विरतिरुच्यते देशविरतिदीक्षा सर्वविरतिदिदीक्षा चेत्यर्थः । अत्र दीक्षायां न्यासो व्रतप्रतिज्ञाकालविहिताचारः तेषां प्रवचनप्रसिद्धानां नामादीनां चतुण्णां स्थापनमा-1
रोपणमविद्रुतं विद्रवरहितमनुपप्लवमितियावत् । कथं तन्नामादिस्थापनं स्वगुरुभिर्योजनं स्वजीतानुरोधेन विधानं ततः॥७॥
Jain Education inNTH
For Private & Personal Use Only
Cotainelibrary.org