Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 559
________________ १२ जातद्वादशवर्ष, न्यस्यां के ब्रह्मदत्तमथ सुहृदाम् || सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥ ८६ ॥ इत्युक्तत्वा राज्ञि मृते कृत्वा तत्प्रेतकर्म तत्सुहृदः ॥ दध्युर्मित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थ, मुक्तत्वाऽन्ये खखनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेऽ| रक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवान्वैषीत्कोशं च चिरगूढम् ॥ ८९ ॥ मध्ये शुद्धान्तमगा - दनर्गलः पूर्व| परिचयादनिशम् ॥ रहसि च चुलनीदेवी - मवार्त्तयन्न र्मनिपुणगिरा ॥ ९० ॥ सोथावमत्य लोकं, ब्रह्मनृपतिसौहृदं कुलाचारम् ॥ अरमयदनिशं चुलनी - महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥ ९२ ॥ तच्च तयोर्दुश्चरितं ब्रह्मनृपस्य द्विती| यमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत- चुलनी जातिख| भावचपलमतिः ॥ न्यासेर्पितमपि सकलं, दीर्घो विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्याद्भूपभुवोपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकस्या- प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत - मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्वद्वा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण - सङ्करादीदृशः परोपि तथा ॥ हन्तव्यो मे निश्चित - मित्युचैस्तत्र चावादीत् ॥ ९८ ॥ काकोहं त्वं च पिकी - त्यावां खलु हन्तुमिच्छति त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम् ८६-९८

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638