Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
गतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-नर्तने वधबन्धनम् ॥ हसने शोचनं ब्रूया-त्पठने कलहं तथा ॥१॥" पञ्चदशमइत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं॥ तयनेहेण य सोक्खं. ध्ययनम्
गा८ नहनेहे होति परमधणं ॥१॥” इत्यादि । तथा दण्डो यष्टिस्तत्वरूपकथनम् , “एगपत्वं पसंसंति, दुपवा कलहकारिआ" इत्यादि । तथा वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभखरूपकथनम् , “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणंमि” इत्यादि । खरस्य दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, “गतिस्तारा खरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः॥१॥” इत्यादि । ततो य एताभिर्विद्याभिन जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥७॥ तथा--
मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिवए स भिक्खू ॥ ८॥ व्याख्या-मंत्र ॐकारादिखाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्रं, विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां “वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥" इत्यादिकां । वमनमुदिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बर
NAGARCARREARCHANA

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638