Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
१२
व्याख्या - गृहिणो ये प्रत्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रत्रजितेन वा गृहस्थावस्थेन वा सह संस्तुताः परिचिता भवेयुः 'तेसिंति' सुब्व्यत्ययात्तैः सह ऐहलौकिकफलार्थ वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥ १० ॥ तथा
मूलम् — सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं ।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या— शयनासनपानभोजनं विविधं खादिमखादिमं 'परेसिंति' परैर्गृहस्थैः 'अदएत्ति' अददद्भिः प्रतिषिद्धः क्वचित्कारणान्तरे याचमानोपि निराकृतो निर्ग्रन्थो वाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥ ११ ॥
मूलम् - जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लधुं ।
जो तं तिविण नाणुकंपे, मणवयकाय सुसंबुडे स भिक्खू ॥ १२ ॥ व्याख्या — यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमखादिमं 'परेसिंति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तंति' सुपूव्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीनोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंष्टतमनोवाक्कायः सन् तेन वालादीननुकम्पते इति गम्यते स भिक्षुरिति
पञ्चदशमध्ययनम् गा११-१२

Page Navigation
1 ... 631 632 633 634 635 636 637 638