Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥३१६ ॥
१५
१८
२१
२४
न्धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्र संस्कारकं समीराञ्जनादि परिगृह्यते, खानमपत्याद्यर्थ मंत्रौषधसंस्कृतजलैरभिषेकः, वमनादीनां खानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति" सुप्रव्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा मातरित्यादिरूपं, चिकित्सितञ्चात्मनो रोगप्रतिकाररूपं, तदिति सर्व पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरि ज्ञया च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ ८ ॥ तथा
मूलम् — खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । नो सिं वयइ सलोग अं, तं परिण्णाय परिवए स भिक्खू ॥ ९ ॥
व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वंद्वः । माहना ब्राह्मणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिनः स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ किञ्च
मूलम् - गिहिणो जे पवइएण दिट्ठा, अपवइएण व संधुआ हविज्जा । सिं इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥
पञ्चदशमध्ययनम्
(१५)
गा ९-१०
॥ ३१६ ॥

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638