Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 580
________________ उत्तराध्ययन ॥२९०॥ १५ १८ २१ २४ सोत्साही प्रास्थिपातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज- गृहमनयहाराजमिव ॥ ३५७ ॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः ॥ प्रकटं विसङ्कटमदा-द्वनं च तस्मै मुदि | तचेताः ॥ ३५८ ॥ अथ तद्दृताहूता, धनुसचिवकणेरुदत्तचम्पेशाः ॥ भगदत्तचन्द्रसिंहा- दयः परेप्याययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतोऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रहायुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते खर्ग, मैत्रीं प्राग्र दीर्घ एव जहौ ॥ ३६२ ॥ यद्ब्रह्मणोपि पुत्रे, | राज्ये च त्रातुमर्पिते दीर्घः ॥ चिरमकृत कर्म वैशस - मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३ ॥ तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग् ॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् || ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीत्रं, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोपि पुरान्निरगा - द्रणार्थमवलस्व्य साहसं सबलः ॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्धुमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धुसुदुषितरोषः, ॥ प्राज्यवलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्याथ करे, तदाययौ चक्रमर्क त्रयोदशमध्ययनम् _(१३) चित्रसम्भू तचरित्रम् ३५६-३६९ ॥२९०॥

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638