Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥२९७॥
त्रयोदशमध्ययनम्
गा२५-२७
मूलम्-तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकसंति ॥ २५॥ व्याख्या-तदिति यत्तेन त्यक्तं एक अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्वहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा चलौकिककृत्यानि, आनंद्य च कतिचिद्दिनानि पुनः खार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥२५॥ किञ्च
मूलम्-उवनिजइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं।
पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाइं ॥ २६ ॥ व्याख्या-उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं शृणु, किन्तदित्याहमा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः॥२६॥ एवं मुनिनोक्ते चक्री स्माह
मूलम्-अहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं।
भोगा इमे संगकरा हवंति, जे दुच्चया अजो ! अम्हारिसेहिं ॥ २७ ॥
॥२९७॥

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638