________________
उत्तराध्ययन ॥२९७॥
त्रयोदशमध्ययनम्
गा२५-२७
मूलम्-तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकसंति ॥ २५॥ व्याख्या-तदिति यत्तेन त्यक्तं एक अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्वहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा चलौकिककृत्यानि, आनंद्य च कतिचिद्दिनानि पुनः खार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥२५॥ किञ्च
मूलम्-उवनिजइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं।
पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाइं ॥ २६ ॥ व्याख्या-उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं शृणु, किन्तदित्याहमा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः॥२६॥ एवं मुनिनोक्ते चक्री स्माह
मूलम्-अहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं।
भोगा इमे संगकरा हवंति, जे दुच्चया अजो ! अम्हारिसेहिं ॥ २७ ॥
॥२९७॥