________________
३
६
९
१२
व्याख्या - अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह - भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्मादृशैर्गुरुकर्मभिरिति सूत्रार्थः ॥ २७ ॥ किञ्च -
| मूलम् — हत्थिणपुरंमि चित्ता, दहूणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥ २८ ॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ ॥ [जुयलं]
व्याख्या - हस्तिनापुरे हे चित्र ! प्राग्भवे चित्राह्नमुने ! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महर्द्धिकं कामभोगेषु गृद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥ २८ ॥ ' तस्सत्ति' सुवूव्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्य जातमिति शेषः, यत्कीदृशमित्याह - जानन्नपि यदहं धर्म श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाहमूलम् - नागो जहा पंकजलावसण्णो, दहुं थलं नाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥
त्रयोदशम
ध्ययनम् गा२८-३०