SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ गा३१-३२ उत्तराध्ययन * व्याख्या-नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति त्रयोदशम ध्ययनम् ॥२९८॥ प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोाग (१३) १५६ सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३०॥ पुनरनित्यतां दर्शयितुं मुनिराह मूलम्-अच्चेइ कालो तरंति राईओ, नयावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१॥ व्याख्या अत्येति अतिक्रामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो ६ दिनोपलक्षणश्चैतत्ततोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तञ्च-"क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति । |विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इवेत्याह- द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव |पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१॥ यत एवमतः IC ॥२९८॥ मूलम्-जइ तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं । धम्मठिओ सवपयाणुकंपी, तो होहिसि देवो इओ विउवी ॥ ३२ ॥ GALLOCALAMROSAGAR २४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy