Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥३०८॥
१५
मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो।
चतुर्दशमअणागय नेव य अत्थि किंचि, सद्धा खमं णे विणइत्तु रागं ॥ २८॥
ध्ययनम्
(१४) | व्याख्या-अद्यैव धर्म प्रतिपद्यामहे 'जहिंति' आपत्वाद्यं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, |गा२८-२९ न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु । | विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात् , अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, ‘णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं खजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदञ्चाकर्ण्य जातबताशयो भृगुळमणी धर्मविघ्नकरी मत्वेदमाह___ मूलम्-पहीणपुत्तस्स हु नत्थि वासो, वासिहि भिक्खायरिआइ कालो।
साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ __ व्याख्या-'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्राहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे
॥३०॥ नास्ति वासोऽवस्थानं मम गृह इति शेषः, हेवाशिष्ठि ! वशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया व्रतस्य कालः प्रस्तावो इति गम्यं । किमित्येवमत आह-शाखाभिवृक्षो लभते समाधि खास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाणं जनो

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638