Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥३१२॥
OSA
AREX
एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भावः-यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः
चतुर्दशमइति ॥४५॥ नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह
ध्ययनम् मूलम्-सामिसं कुललं दिस्स,बज्झमाणं निरामिसीआमिसं सबमुज्झित्ता, विहरिस्सामो निरामिसा ४६|| २ (१४)
व्याख्या-सामिषं पिशितरूपामिपयुक्तं कुललं गृधं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति|| गा४६-४८ गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६ ॥ उक्तानुवादेनोपदेष्टुमाहमूलम्-गिद्धोवमे उ नच्चा णं, कामे संसारवडणे। उरगो सुवण्णपासे वा, संकमाणो तणुं चरे॥४७॥ | व्याख्या-गृधोपमान् सामिपराधसमान् , तुः पूत्तौं, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलापिणस्तान् संसारवर्द्धनान् , 'उरगोसुवण्णपासेवत्ति' उरग इव सुपर्णपार्थे गरुडाभ्यणे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतखेति भावः ॥४७॥ ततश्चमूलम्-नागोब बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥४८॥ _ व्याख्या-नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावः-यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसतिं । विन्ध्याटवीं बजत्येवं त्वमपि कर्मबन्धनं छित्त्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं ब्रजेः, अनेन दीक्षायाः
SROCENCROSAROSECCHOCOCCASS
******
है
.

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638