Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 626
________________ उत्तराध्ययन ॥३१३॥ १५ १८ मूलम् – सासणे विगयमोहाणं, पुट्विं भावणभाविआ।अचिरेणेव कालेणं, दुक्खस्संतमुवागया॥५२॥ चतुर्दशम ध्ययनम् व्याख्या-शासने विगतमोहानामर्हता पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भाव-IPI नाभावितानि,अचिरेणैव कालेन खल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनि-8 गा५२-५३ र्देश ॥ ५२ ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह- . मूलम्-राया य सह देवीए, माहणो अ पुरोहिओ।माहणी दारगा चेव, सवे ते परिनिवुडत्ति बेमि॥५३॥ | व्याख्या-राजा इषुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्राह्मणी यशा, दारको तत्पुत्रौ चैव पूत्तौं, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३॥ इति ब्रवीमीति प्राग्वत् ॥ ഇയമായ കരകയറാ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्यो- टि पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥१४॥ இலைலைலைலைலலைலSைS ॥३१३॥

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638