Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
गा१
३
॥ अथ पञ्चदशमध्ययनम् ॥
पञ्चदशमHomeor
ध्ययनम् | ॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारंभ्यते,अस्य चायं सम्बन्धः, इहानन्तराध्य-3 रायने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्-IX
मूलम्-मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे निआणच्छिन्ने ।
संथवं जहिज अकामकामे, अण्णाएसी परिवए स भिक्ख ॥१॥ व्याख्या- मौनं श्रामण्यं चरिष्यामीसभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात् , यदुक्तं-"इक्कस्स को धम्मो, सच्छंदगई मइ-13 प्पयारस्स ॥ किं वा करेइ इको, परिहरउ कहमकजं वा ? ॥१॥” तथा ऋजुकृतोऽशठानुष्ठानः, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात् , संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत् , अकामकामः न कामाभिलाषी, अज्ञातस्तपखितादिगुणैरेषयते ग्रासादिकमित्येवंशी
तैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्तिय एवंविधः स भिक्षरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः॥१॥सिंहतया विहारमेव विशेषत आह

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638