SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३०८॥ १५ मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो। चतुर्दशमअणागय नेव य अत्थि किंचि, सद्धा खमं णे विणइत्तु रागं ॥ २८॥ ध्ययनम् (१४) | व्याख्या-अद्यैव धर्म प्रतिपद्यामहे 'जहिंति' आपत्वाद्यं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, |गा२८-२९ न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु । | विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात् , अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, ‘णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं खजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदञ्चाकर्ण्य जातबताशयो भृगुळमणी धर्मविघ्नकरी मत्वेदमाह___ मूलम्-पहीणपुत्तस्स हु नत्थि वासो, वासिहि भिक्खायरिआइ कालो। साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ __ व्याख्या-'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्राहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे ॥३०॥ नास्ति वासोऽवस्थानं मम गृह इति शेषः, हेवाशिष्ठि ! वशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया व्रतस्य कालः प्रस्तावो इति गम्यं । किमित्येवमत आह-शाखाभिवृक्षो लभते समाधि खास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाणं जनो
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy