Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 614
________________ ध्ययनम् उत्तराध्ययन है मूलम्-अब्भाहयमि लोगंमि, सवओ परिवारिए । अमोहाहिं पडंतीहिं, गिहंसि न रइं लभे ॥२१॥ चतुर्दशम॥३०७॥ व्याख्या-अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमाभिः । पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैाधेनाऽभ्याहतो न रतिंगा२१२४ हूँ लभते एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराह मूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो।का वा अमोहा वुत्ता, जाया चिंतापरो हुमि २२/ 3 ___ व्याख्या-केन व्याधकल्पेनाभ्याहतो लोकः १ केन वा वागुरारूपेण परिवारितः १ का वा अमोघा अमोघप्रहरणोपमा उक्ताः ?हे जातौ ! चिन्तापरः 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥२२॥ तावाहतुःमूलम्-मचुणब्भाहओ लोओ, जराए परिवारिओ।अमोहा रयणीवुत्ता, एवं ताय विआणह॥ २३॥ व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाच, तत्पतने ह्यवश्यम्भावी जनाभि | ॥३०७॥ घातः, एवं तात ! विजानीतेति सूत्रार्थः ॥ २३ ॥ किञ्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ ।अहम्मं कुणमाणस्स, अहला जति राइओ २४

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638