Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 620
________________ उत्तराध्ययन ॥३१॥ चतुर्दशम ध्ययनम् (१४) गा३६-३७ यस्माद्भिक्षाचयां व्रतं चरन्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ॥ ३५॥ इत्थं प्रतिबोधिता ब्राह्मण्याह मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा। पलिंति पुत्ता य पईअ मज्झं, तेऽहं कहं नाणुगमिस्समिका ॥ ३६ ॥ व्याख्या-नभसीव क्रोच्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः,ततानि दीर्घाणि जालानि बन्धनानि दलित्वा भित्त्वा 'हंसत्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च 'मझंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभःकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तद्वादशभिः सूत्रैराह मूलम्-पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए। ___ कुडुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ व्याख्या-पुरोहितं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहानिर्गत्य प्रहाय भोगान् प्रव्रजितमिति शेषः, कुटुम्बसारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नानी ॥ ३७॥ किं तदित्याह ॥ ३१॥

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638