Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
गा८-९
मूलम्-अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि।
चतुर्दशम
ध्ययनम् इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ व्याख्या-अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः । तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत् , तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्तीति" अन्यैरप्युक्तं-“पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः॥ अथ पुत्रस्य पुत्रेण, खर्गलोके महीयते ॥ १॥” इति ॥ ८॥ यत एवं तस्मात्
मूलम्-अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ॥ ९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा । दा'ण' इति वाक्यालङ्कारे, भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणौ 'होहत्ति' भवतं युवां मुनी
प्रशस्ताविति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारौ यदकार्टी तदाह
ACCORRECICIENCE
१२

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638