Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥३०॥
मारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९॥ दैवावटस्य तस्याधः, साधवोपि समागताः ॥ उपचक्रमिरे भोक्तं, चतुर्दशमपूर्वोपात्ताशनादिकम् ॥ ३०॥ तच खाभाविकं वीक्ष्य, वटस्थौ तौ कुमारको ॥ दध्यतुर्भक्तमेवामी, भुञ्जते न पुनः ध्ययनम् पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? (१४) ॥ ३२ ॥ किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्राच्यां, जाति सस्मरतुर्निजाम् ॥३३॥
भृगुपुरोहिश्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः॥३४॥ध्यायन्ती
तपुत्रवर्ण
नम्२९-३५ तावेवमुत्तीर्य तस्मा-न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥गत्वा खीयं सौधमभ्येत्य ताता-ऽभ्यर्ण चञ्चद्वर्णमित्यभ्यधत्ताम्
गा ७ ॥ ३५ ॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाह-2
मूलम्-असासयं दद्दुमिमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिहंसी न रइं लभामो, आमंतयामो चरिसामु मोणं ॥ ७॥ ४ व्याख्या-अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, वहवः अन्तराया रोगादयो यत्र तद्बह्व- ३० न्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात् , यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामंत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ॥७॥ एवं ताभ्यामुक्ते
॥३०३॥

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638