SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३०॥ मारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९॥ दैवावटस्य तस्याधः, साधवोपि समागताः ॥ उपचक्रमिरे भोक्तं, चतुर्दशमपूर्वोपात्ताशनादिकम् ॥ ३०॥ तच खाभाविकं वीक्ष्य, वटस्थौ तौ कुमारको ॥ दध्यतुर्भक्तमेवामी, भुञ्जते न पुनः ध्ययनम् पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? (१४) ॥ ३२ ॥ किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्राच्यां, जाति सस्मरतुर्निजाम् ॥३३॥ भृगुपुरोहिश्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः॥३४॥ध्यायन्ती तपुत्रवर्ण नम्२९-३५ तावेवमुत्तीर्य तस्मा-न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥गत्वा खीयं सौधमभ्येत्य ताता-ऽभ्यर्ण चञ्चद्वर्णमित्यभ्यधत्ताम् गा ७ ॥ ३५ ॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाह-2 मूलम्-असासयं दद्दुमिमं विहारं, बहुअंतरायं न य दीहमाउं। तम्हा गिहंसी न रइं लभामो, आमंतयामो चरिसामु मोणं ॥ ७॥ ४ व्याख्या-अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, वहवः अन्तराया रोगादयो यत्र तद्बह्व- ३० न्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात् , यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामंत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ॥७॥ एवं ताभ्यामुक्ते ॥३०३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy