________________
गा८-९
मूलम्-अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि।
चतुर्दशम
ध्ययनम् इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ व्याख्या-अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः । तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत् , तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्तीति" अन्यैरप्युक्तं-“पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः॥ अथ पुत्रस्य पुत्रेण, खर्गलोके महीयते ॥ १॥” इति ॥ ८॥ यत एवं तस्मात्
मूलम्-अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ॥ ९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा । दा'ण' इति वाक्यालङ्कारे, भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणौ 'होहत्ति' भवतं युवां मुनी
प्रशस्ताविति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारौ यदकार्टी तदाह
ACCORRECICIENCE
१२